-
संस्कृत साहित्य BA Shastri 1st year 21
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.930 min
-
Lecture1.10
-
Lecture1.11
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.1630 min
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
-
English 1st Year 17
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.1130 min
-
Lecture2.12
-
Lecture2.1330 min
-
Lecture2.14
-
Lecture2.1545 min
-
Lecture2.1630 min
-
Lecture2.1730 min
-
-
संस्कृत साहित्य (BOOK 2) BA Shastri 1st Year 25
-
Lecture3.1
-
Lecture3.2
-
Lecture3.3
-
Lecture3.4
-
Lecture3.5
-
Lecture3.6
-
Lecture3.7
-
Lecture3.8
-
Lecture3.930 min
-
Lecture3.1030 min
-
Lecture3.1130 min
-
Lecture3.1230 min
-
Lecture3.1330 min
-
Lecture3.1430 min
-
Lecture3.1530 min
-
Lecture3.1630 min
-
Lecture3.1730 min
-
Lecture3.1830 min
-
Lecture3.1930 min
-
Lecture3.2030 min
-
Lecture3.2130 min
-
Lecture3.2230 min
-
Lecture3.2330 min
-
Lecture3.2430 min
-
Lecture3.2530 min
-
-
History BA Shastri 1st Year 24
-
Lecture4.140 min
-
Lecture4.240 min
-
Lecture4.340 min
-
Lecture4.440 min
-
Lecture4.540 min
-
Lecture4.640 min
-
Lecture4.740 min
-
Lecture4.840 min
-
Lecture4.9
-
Lecture4.1040 min
-
Lecture4.1140 min
-
Lecture4.1240 min
-
Lecture4.13
-
Lecture4.1430 min
-
Lecture4.1540 min
-
Lecture4.1640 min
-
Lecture4.1740 min
-
Lecture4.1840 min
-
Lecture4.1940 min
-
Lecture4.2040 min
-
Lecture4.2130 min
-
Lecture4.2230 min
-
Lecture4.2330 min
-
Lecture4.2430 min
-
-
Hindi Shastri 1st Year 7
-
Lecture5.1
-
Lecture5.2
-
Lecture5.3
-
Lecture5.430 min
-
Lecture5.5
-
Lecture5.630 min
-
Lecture5.730 min
-
-
संस्कृत साहित्य BA Shatri 2nd Year 13
-
Lecture6.1
-
Lecture6.2
-
Lecture6.3
-
Lecture6.4
-
Lecture6.5
-
Lecture6.6
-
Lecture6.7
-
Lecture6.8
-
Lecture6.9
-
Lecture6.10
-
Lecture6.11
-
Lecture6.12
-
Lecture6.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 1
सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति |
इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां मण्डनं नाकृतीनाम् ||
सङ्केत:- सरसिज ……………………………………………………………………………… नाकृतीनाम् |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र राजा दुष्यन्त मृगम् अनुसरन् महर्षे: कर्णवस्य आश्रम प्रविवेश तदा आश्रमवृक्षकान् सिञ्चन्ति बालिका अपश्यन् तासु शकुन्तला सौन्दर्येण स अतीव प्रभावितोऽस्ति|
अन्वय:- शैवलेन अनुविद्धम् अपि सरसिजं रम्यम्, हिमांशो मलिनमपि लक्ष्म लक्ष्मीं तनोति, इयं तन्वी वल्कलेन रम्या, हि मधुराणाम् आकृतीनां किमिव मण्डनं न|
व्याख्या:- शैवलेन- हरिततृणविशेषेण, अनुविद्धम् – युक्तम्, सरसिजं – पङ्कजं, रम्यम् – रमणीयं भवति, हिमांशो: – शितांशो: चन्द्रमस:, मलिनं – कृष्णवर्णमपि, लक्ष्मं – चिह्नं, लक्ष्मीं – शोभां, तनोति – विस्तारयति, एवं इयं – दृश्यमाना, तन्वी – क्षीणशरीरा शकुन्तला, वल्कलेन – तरुत्वक् अपि, रम्या – मनोहरा दृश्यते, हि – यत:, मधुराणां – सुन्दराणां, आकृतीनां – स्वरूपाणां, किमिव – किं वस्तु, मण्डनं न – अलङ्करणम् न भवति|
अर्थ:- कमल यद्यपि शिवाल में लिपटा है, फिर भी सुन्दर है। चन्द्रमा का कलंक, यद्यपि काला है, किन्तु उसकी सुन्दरता बढ़ाता है। ये जो सुकुमार कन्या है, इसने यद्यपि वल्कल-वस्त्र धारण किए हुए हैं तथापि वह और सुन्दर दिखाई दे रही है। क्योंकि सुन्दर रूपों को क्या सुशोभित नहीं कर सकता ?’