OUR PRINCIPAL MESSAGE

भारतवर्षान्तर्गत हरियाणाराज्यस्य गुरुग्रामनगरे  अवस्थित महाविद्यालयोऽयं स्थानीय बुद्धिजीविभिः संस्कृतस्य महत्वं स्वीकुर्वद्‌भिः 2018 ई. तमे वर्षे स्थापितः। अत्र साहित्य-व्याकरण-वेद-धर्मशास्त्र कर्मकाण्डादीनि शास्त्राणि सुयोग्य प्राध्यापकैः पाठ्यन्तेस्म। अत्रत्याः छात्राः सुयोग्याः अभवन्‌। अत्रात्या छात्राः भिन्न, भिन्न क्षेत्रेषु विद्यालयेषु महाविद्यालयेषु च अध्यापयन्ति एवञ्च अन्याः क्षेत्रेऽपि कार्यरताः सन्ति।
 
पुरा यथा मनस्विभिश्चिन्तकैः शान्तवातावरणे मन्त्राणामनुशीलनं विहितं तथैवाधुनाऽपि रमणीय क्षेत्रे  शान्त वातावरणे स्थापितोऽयं महाविद्यालयः सर्वेषां बुद्धिजीविनां शिक्षकाणां छात्राणाञ्च चित्तमाकर्षयन्ति नात्र सन्देहलेशोऽपि। अत्र प्राज्ञातः शास्त्री प्रतिष्ठा पर्यन्तमध्यापनं भवति। महाविद्यालयस्य विपुल विषय सम्बद्ध पुस्तकानां पुस्तकालयः सर्वेषां ज्ञानार्जनाय सहायको विद्यते। अत्र कम्प्यूटर प्रशिक्षण सौविध्यमुपलभ्यते। विस्तृतं रमणीयं क्रीड़ा क्षेत्रं विद्यते। अत्र भव्यानि श्वेत वर्णा कीर्णानि भवनानि सुन्दरः सुसज्जितः विपुल पुस्तक भण्डागारः, सुसज्जित कम्प्यूटर कक्षः, वर्ग कक्षः, हरितं भव्यं क्रीड़ा क्षेत्रेऽपि विद्यते। येना कर्षितो भूत्वा छात्राः पठितुं ज्ञानार्जनं कर्त्तुमागच्छन्ति।
 
यद्यपि भौतिक चाकचिक्य प्रभावित समयोऽयं नव्यस्य विज्ञानस्यैव विद्यते, परञ्च प्राचीन ज्ञानस्य (प्राच्य विद्यायाः) संयोगेनैव विज्ञानस्य महत्वं संवर्धते।
 
देशोऽयमास्तिकः अत्र प्राचीन ज्ञान-नव्य ज्ञानयोः अथवा प्राच्य-नव्य विद्यायाः संयुक्त पाठे नैव सर्वेषां कल्याणं भवितुमर्हति, तथा च ‘सर्वेभवन्तु सुखिनः सर्वे सन्तु निरामयाः’ इति कथनं चरितार्थम्‌ भविष्यति।
 
अतएव ज्ञानोन्मुखाः मनीषिणः प्राच्य-शास्त्राणां महत्वमवगम्य अत्रत्या जनाः संस्कृत महाविद्यालयस्य स्थापनां चक्रुः।
 
अस्तु सुरम्य रमणीय क्षेत्रे अवस्थितोऽयं महाविद्यालयः दिनानु दिनं स्वकीय लक्ष्यमाप्तु अग्रेसरतीति प्रतिभाति। अयं महाविद्यालयः दिनानुदिनं विकासाय कृत संकल्पो विद्यते। अत्रत्याः छात्राः अतीवानुशासिताः सन्तः मनोयोगेन अध्ययनरताः सन्ति।
 
आगम्यतां महाविद्यालयस्यास्य विकासाय वयं दृढ़ प्रतिज्ञां कुर्याम्‌ येन प्राच्य शिक्षायाः प्रचारः प्रसारश्च सुलभा भवेत्‌ इतिशम्‌।
 
डॉ. अमित हुडा
प्रधानाचार्य

OUR STORY

                                                                               It is a long established fact that a reade.
0 +
Foreign Followers
0 +
Certified Teachers
0 +
Students Enrolled
0 +
Complete Courses
  • “Rishikul Sanskrit Mahavidhyalaya is in the field of higher learning in Sanskrit studies, Traditional Sastras and Pedagogy. Our college is affiliated from Maharishi Dayanand University Rohtak.”

Sh Dr. Jitender Kumar, Co-Founder


Why Rishikul Sanskrit Mahavidhyalaya

    • Limited seats available for BA (Hon.) on First Come First Serve Basis

 

    • Free Education for SC/ST Candidates

 

    • Students Bus Pass availability

 

    • Notes are available for regular and distance students.

 

    • 100℅ placement support guarantee call now 9540084743 Or 9810321401

 

    • Online classes are available through website online content

 

    • Discount of 7000/year for students who will get more than 60%

 

WHAT WE ARE

    • Rishikul Sanskrit Mahavidhyalaya is in the field of higher learning in Sanskrit studies, Traditional Sastras and Pedagogy. Our college is affiliated from Maharishi Dayanand University Rohtak
 
    • Bachelor of Arts Honours in Sanskrit is an undergraduate Sanskrit language course. Sanskrit is a historical Indo-Aryan language and the primary liturgical language of Hinduism, Jainism and Buddhism. B.A. Hons. in Sanskrit is chiefly about Sanskrit language and its literature. B.A. is generally three academic year degree course and it may be provided on part time basis by certain institutes. The curriculum is divided into three parts and eight papers. The Sanskrit graduate has many career scopes in India as they can join schools; colleges and run their own other educational units
 
    • Business module of college growth and student’s welfare is following :- organising workshops at community level, village level to spread awareness about ba shastri course and it’s internship in yoga and karma kand. spreading awareness about career options in Sanskrit language. As our former foreign minister late Smt. Sushmaa Swaraj said that in future ISRO NASA, top computer manufacturing companies, artificial intelligence will need skilled Sanskrit cum computer masters. upgrading library like journals, e journals, mining of Think Tank of Masters of Sanskrit language of this world through Internet, Rare Books. Effective communication between parents, students, and admission counsellors. Enquiries should be handled softly.
 
    • Organising workshops in schools to interact with children and students. scientific and technical marketing of college through print advertisements. gromming of teaching and non teaching staff with moral values. They should not work from 9 to 5 pm. College prosperity and growth should be their dream. Distributing pamphlets at political events, student events, village gram sabha events. we should hire some magicians when we choose a village or ward or sector or a community then for attracting and entertaining people. we should manage canopies in districts, busstands, outside coaching classes,villages.