-
संस्कृत साहित्य BA Shastri 1st year 21
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.930 min
-
Lecture1.10
-
Lecture1.11
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.1630 min
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
-
English 1st Year 17
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.1130 min
-
Lecture2.12
-
Lecture2.1330 min
-
Lecture2.14
-
Lecture2.1545 min
-
Lecture2.1630 min
-
Lecture2.1730 min
-
-
संस्कृत साहित्य (BOOK 2) BA Shastri 1st Year 25
-
Lecture3.1
-
Lecture3.2
-
Lecture3.3
-
Lecture3.4
-
Lecture3.5
-
Lecture3.6
-
Lecture3.7
-
Lecture3.8
-
Lecture3.930 min
-
Lecture3.1030 min
-
Lecture3.1130 min
-
Lecture3.1230 min
-
Lecture3.1330 min
-
Lecture3.1430 min
-
Lecture3.1530 min
-
Lecture3.1630 min
-
Lecture3.1730 min
-
Lecture3.1830 min
-
Lecture3.1930 min
-
Lecture3.2030 min
-
Lecture3.2130 min
-
Lecture3.2230 min
-
Lecture3.2330 min
-
Lecture3.2430 min
-
Lecture3.2530 min
-
-
History BA Shastri 1st Year 24
-
Lecture4.140 min
-
Lecture4.240 min
-
Lecture4.340 min
-
Lecture4.440 min
-
Lecture4.540 min
-
Lecture4.640 min
-
Lecture4.740 min
-
Lecture4.840 min
-
Lecture4.9
-
Lecture4.1040 min
-
Lecture4.1140 min
-
Lecture4.1240 min
-
Lecture4.13
-
Lecture4.1430 min
-
Lecture4.1540 min
-
Lecture4.1640 min
-
Lecture4.1740 min
-
Lecture4.1840 min
-
Lecture4.1940 min
-
Lecture4.2040 min
-
Lecture4.2130 min
-
Lecture4.2230 min
-
Lecture4.2330 min
-
Lecture4.2430 min
-
-
Hindi Shastri 1st Year 7
-
Lecture5.1
-
Lecture5.2
-
Lecture5.3
-
Lecture5.430 min
-
Lecture5.5
-
Lecture5.630 min
-
Lecture5.730 min
-
-
संस्कृत साहित्य BA Shatri 2nd Year 13
-
Lecture6.1
-
Lecture6.2
-
Lecture6.3
-
Lecture6.4
-
Lecture6.5
-
Lecture6.6
-
Lecture6.7
-
Lecture6.8
-
Lecture6.9
-
Lecture6.10
-
Lecture6.11
-
Lecture6.12
-
Lecture6.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं (महर्षिकण्वचरितम् )-Class 9
महर्षिकण्वचरितम्
महर्षि कण्व: आश्रमस्य कुलपति: अस्ति | अस्य अपरं अभिधानं काश्यप: अपि अस्ति, यत: स: महर्षि मरीचिनन्दन कश्यपस्य पुत्र अस्ति| स: नैष्ठिक ब्रह्मचारी अस्ति| तस्य आश्रम: मालिनि नद्या: तटे अस्ति| स: श्रोत- विधिनां प्रतिदिवसं यज्ञं करोति स्म:|
शकुन्तला महर्षि कण्वस्य पोष्य-पुत्री अस्ति, महर्षि अस्य जननी जनक विरहितां, शकुन्तलां ओरस सन्तानवत् पालनं पोषणं करोति तया शकुन्तलाया: प्रतिकुल दैव: शान्त करणाय सोमतीर्थम् गच्छति| स: शकुन्तलाया: शालीनतया अति प्रभावितोऽस्ति| अतैव स्वकीय अनुपस्थिति: अवस्थायाम् स अतिथि सत्कारस्य सर्वमपि कार्यभारं व्यवहारकुशलां शकुन्तलां प्रयच्छति स्म:|
महर्षे तपोबलं अद्वितीयमस्ति येन प्रभावितो भूत्वा दुष्यन्त: तृतीय अङ्के कथयति ‘जाने तपसो वीर्यम्’| शकुन्तलाया: पतिगृहगमनकाले तस्यै कृते य: उपदेशं दत्तं गुरुन् स: तु भारतीय संस्कृतौ स्वर्णाक्षरेषु अङ्कितं करणीयं योग्यम् अस्ति एतस्य मूल्यं तु निर्धना स्त्रे: समारभ्य: महाराज्ञी पर्यन्तं समामेव अस्ति | महर्षे: हृदयस्य उद्गारा: शकुन्तलां प्रति असीमं प्रेमं प्रकटयन्ति| वत्से! अलं रुदितेन स्थिर भव वत्से | न इदं विस्मरिष्यामि अनसूये? प्रियंवदे गतां वा सहचरी इत्यादय: उक्तय: वात्सल्यं परिपूर्णा सन्ति|
कण्व महर्षे शिक्षयां भारतीय धर्मस्य उज्जवला देदीप्यमाना अस्ति| वर्णाश्रम धर्म प्रति आस्था तथा कौटुम्बिक कर्तव्यान् प्रति सजगतया: प्रतिपादनम् अस्ति| यथा गुरुन् वास्तविकरूपेण कथयितुं शक्ये महर्षि कण्व: अस्माकं भारतीय- संस्कृते: सन्देशस्य प्रति ध्वनित कर्ता आसीत् |