-
1st Year BA Hons/ Shastri Syllabus 84
BA Hons. Sanskrit or Shastri 1st year Subject wise Chapters, notes and videos are here . students can study online as per their time .this is the best feature of our college that we give this opportunity to the students who which to study online.
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.9
-
Lecture1.10
-
Lecture1.1130 min
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.16
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
Lecture1.22
-
Lecture1.23
-
Lecture1.2430 min
-
Lecture1.2530 min
-
Lecture1.26
-
Lecture1.2730 min
-
Lecture1.2830 min
-
Lecture1.2945 min
-
Lecture1.30
-
Lecture1.31
-
Lecture1.32
-
Lecture1.33
-
Lecture1.34
-
Lecture1.35
-
Lecture1.36
-
Lecture1.37
-
Lecture1.38
-
Lecture1.39
-
Lecture1.40
-
Lecture1.41
-
Lecture1.42
-
Lecture1.4330 min
-
Lecture1.4430 min
-
Lecture1.4530 min
-
Lecture1.4630 min
-
Lecture1.4730 min
-
Lecture1.4830 min
-
Lecture1.4930 min
-
Lecture1.5030 min
-
Lecture1.5130 min
-
Lecture1.5230 min
-
Lecture1.5330 min
-
Lecture1.5430 min
-
Lecture1.5530 min
-
Lecture1.5630 min
-
Lecture1.5730 min
-
Lecture1.58
-
Lecture1.59
-
Lecture1.60
-
Lecture1.6130 min
-
Lecture1.62
-
Lecture1.6330 min
-
Lecture1.6430 min
-
Lecture1.6540 min
-
Lecture1.6640 min
-
Lecture1.6740 min
-
Lecture1.6840 min
-
Lecture1.6940 min
-
Lecture1.7040 min
-
Lecture1.7140 min
-
Lecture1.7240 min
-
Lecture1.73
-
Lecture1.7440 min
-
Lecture1.7540 min
-
Lecture1.76
-
Lecture1.7730 min
-
Lecture1.7840 min
-
Lecture1.7940 min
-
Lecture1.8040 min
-
Lecture1.8140 min
-
Lecture1.8230 min
-
Lecture1.8330 min
-
Lecture1.8430 min
-
-
शास्त्री 2nd Year 13
विषय - संस्कृत साहित्य
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.11
-
Lecture2.12
-
Lecture2.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं (महर्षिकण्वचरितम् )-Class 9
महर्षिकण्वचरितम्
महर्षि कण्व: आश्रमस्य कुलपति: अस्ति | अस्य अपरं अभिधानं काश्यप: अपि अस्ति, यत: स: महर्षि मरीचिनन्दन कश्यपस्य पुत्र अस्ति| स: नैष्ठिक ब्रह्मचारी अस्ति| तस्य आश्रम: मालिनि नद्या: तटे अस्ति| स: श्रोत- विधिनां प्रतिदिवसं यज्ञं करोति स्म:|
शकुन्तला महर्षि कण्वस्य पोष्य-पुत्री अस्ति, महर्षि अस्य जननी जनक विरहितां, शकुन्तलां ओरस सन्तानवत् पालनं पोषणं करोति तया शकुन्तलाया: प्रतिकुल दैव: शान्त करणाय सोमतीर्थम् गच्छति| स: शकुन्तलाया: शालीनतया अति प्रभावितोऽस्ति| अतैव स्वकीय अनुपस्थिति: अवस्थायाम् स अतिथि सत्कारस्य सर्वमपि कार्यभारं व्यवहारकुशलां शकुन्तलां प्रयच्छति स्म:|
महर्षे तपोबलं अद्वितीयमस्ति येन प्रभावितो भूत्वा दुष्यन्त: तृतीय अङ्के कथयति ‘जाने तपसो वीर्यम्’| शकुन्तलाया: पतिगृहगमनकाले तस्यै कृते य: उपदेशं दत्तं गुरुन् स: तु भारतीय संस्कृतौ स्वर्णाक्षरेषु अङ्कितं करणीयं योग्यम् अस्ति एतस्य मूल्यं तु निर्धना स्त्रे: समारभ्य: महाराज्ञी पर्यन्तं समामेव अस्ति | महर्षे: हृदयस्य उद्गारा: शकुन्तलां प्रति असीमं प्रेमं प्रकटयन्ति| वत्से! अलं रुदितेन स्थिर भव वत्से | न इदं विस्मरिष्यामि अनसूये? प्रियंवदे गतां वा सहचरी इत्यादय: उक्तय: वात्सल्यं परिपूर्णा सन्ति|
कण्व महर्षे शिक्षयां भारतीय धर्मस्य उज्जवला देदीप्यमाना अस्ति| वर्णाश्रम धर्म प्रति आस्था तथा कौटुम्बिक कर्तव्यान् प्रति सजगतया: प्रतिपादनम् अस्ति| यथा गुरुन् वास्तविकरूपेण कथयितुं शक्ये महर्षि कण्व: अस्माकं भारतीय- संस्कृते: सन्देशस्य प्रति ध्वनित कर्ता आसीत् |