-
1st Year BA Hons/ Shastri Syllabus 84
BA Hons. Sanskrit or Shastri 1st year Subject wise Chapters, notes and videos are here . students can study online as per their time .this is the best feature of our college that we give this opportunity to the students who which to study online.
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.9
-
Lecture1.10
-
Lecture1.1130 min
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.16
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
Lecture1.22
-
Lecture1.23
-
Lecture1.2430 min
-
Lecture1.2530 min
-
Lecture1.26
-
Lecture1.2730 min
-
Lecture1.2830 min
-
Lecture1.2945 min
-
Lecture1.30
-
Lecture1.31
-
Lecture1.32
-
Lecture1.33
-
Lecture1.34
-
Lecture1.35
-
Lecture1.36
-
Lecture1.37
-
Lecture1.38
-
Lecture1.39
-
Lecture1.40
-
Lecture1.41
-
Lecture1.42
-
Lecture1.4330 min
-
Lecture1.4430 min
-
Lecture1.4530 min
-
Lecture1.4630 min
-
Lecture1.4730 min
-
Lecture1.4830 min
-
Lecture1.4930 min
-
Lecture1.5030 min
-
Lecture1.5130 min
-
Lecture1.5230 min
-
Lecture1.5330 min
-
Lecture1.5430 min
-
Lecture1.5530 min
-
Lecture1.5630 min
-
Lecture1.5730 min
-
Lecture1.58
-
Lecture1.59
-
Lecture1.60
-
Lecture1.6130 min
-
Lecture1.62
-
Lecture1.6330 min
-
Lecture1.6430 min
-
Lecture1.6540 min
-
Lecture1.6640 min
-
Lecture1.6740 min
-
Lecture1.6840 min
-
Lecture1.6940 min
-
Lecture1.7040 min
-
Lecture1.7140 min
-
Lecture1.7240 min
-
Lecture1.73
-
Lecture1.7440 min
-
Lecture1.7540 min
-
Lecture1.76
-
Lecture1.7730 min
-
Lecture1.7840 min
-
Lecture1.7940 min
-
Lecture1.8040 min
-
Lecture1.8140 min
-
Lecture1.8230 min
-
Lecture1.8330 min
-
Lecture1.8430 min
-
-
शास्त्री 2nd Year 13
विषय - संस्कृत साहित्य
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.11
-
Lecture2.12
-
Lecture2.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 6
अर्थो हि कन्या परकीय एव तामद्यसंप्रेष्य परिग्रहीतु: |
जातो ममायं विशद: प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ||
सङ्केत:- अर्थो …………………………………………………………….. इवान्तरात्मा |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र शकुन्तलां पतिगृहं प्रापयित्वा महर्षि कण्वो विशद् अन्तरात्मा सन् कथयति|
अन्वय:- हि कन्या परकीय: अर्थ:, अद्य तां परिग्रहितु: सम्प्रेषय चिरस्य निक्षेपम् अर्पयित्वा इव सद्य: विशद: अन्तरात्मा जात: अस्मि|
व्याख्या:- हि – यत:, कन्या – पुत्री, परकीय: – अन्यदीय, अर्थ: – धनम् अस्ति, अद्य तां – कन्यां शकुन्तलां, परिग्रहितु: – परिणेतु:, सम्प्रेषय – प्रेषयित्वा, चिरस्य – चिरकालस्य, निक्षेपम् – न्यासम्, अर्पयित्वा – स्थापकाय प्रदत्त:, इव सद्य: – शीघ्र, विशद: – भाररहित:, अन्तरात्मा – अन्तकरणं, जात: – प्राप्त:|
अनुवाद:- कन्या (लडकी) वस्तुत: दुसरे का धन है| आज उस (कन्या) को पति के (पास) भेजकर मेरा यह अन्त:करण उसी प्रकार अत्यन्त प्रसन्न हो गया है, जिस प्रकार धरोहर लौटा देने वाले व्यक्ति (का अन्त:करण अति प्रसन्न) (निश्चिन्त) हो जाता है|
भावार्थ:- कण्वकथनाभिप्रायोऽस्ति कन्या परस्य धनमस्ति | परधनरूपं कन्याधनं (शकुन्तलामि त्यर्थ:) तत्स्वामि पत्ये समपर्य तथैव कण्वो निश्चिन्तो जात: यथा कश्चिन् न्यासं तत्स्वामिनं प्रतयपर्य निश्चिन्त: (प्रसन्ना:) भवति|