-
संस्कृत साहित्य BA Shastri 1st year 21
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.930 min
-
Lecture1.10
-
Lecture1.11
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.1630 min
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
-
English 1st Year 17
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.1130 min
-
Lecture2.12
-
Lecture2.1330 min
-
Lecture2.14
-
Lecture2.1545 min
-
Lecture2.1630 min
-
Lecture2.1730 min
-
-
संस्कृत साहित्य (BOOK 2) BA Shastri 1st Year 25
-
Lecture3.1
-
Lecture3.2
-
Lecture3.3
-
Lecture3.4
-
Lecture3.5
-
Lecture3.6
-
Lecture3.7
-
Lecture3.8
-
Lecture3.930 min
-
Lecture3.1030 min
-
Lecture3.1130 min
-
Lecture3.1230 min
-
Lecture3.1330 min
-
Lecture3.1430 min
-
Lecture3.1530 min
-
Lecture3.1630 min
-
Lecture3.1730 min
-
Lecture3.1830 min
-
Lecture3.1930 min
-
Lecture3.2030 min
-
Lecture3.2130 min
-
Lecture3.2230 min
-
Lecture3.2330 min
-
Lecture3.2430 min
-
Lecture3.2530 min
-
-
History BA Shastri 1st Year 24
-
Lecture4.140 min
-
Lecture4.240 min
-
Lecture4.340 min
-
Lecture4.440 min
-
Lecture4.540 min
-
Lecture4.640 min
-
Lecture4.740 min
-
Lecture4.840 min
-
Lecture4.9
-
Lecture4.1040 min
-
Lecture4.1140 min
-
Lecture4.1240 min
-
Lecture4.13
-
Lecture4.1430 min
-
Lecture4.1540 min
-
Lecture4.1640 min
-
Lecture4.1740 min
-
Lecture4.1840 min
-
Lecture4.1940 min
-
Lecture4.2040 min
-
Lecture4.2130 min
-
Lecture4.2230 min
-
Lecture4.2330 min
-
Lecture4.2430 min
-
-
Hindi Shastri 1st Year 7
-
Lecture5.1
-
Lecture5.2
-
Lecture5.3
-
Lecture5.430 min
-
Lecture5.5
-
Lecture5.630 min
-
Lecture5.730 min
-
-
संस्कृत साहित्य BA Shatri 2nd Year 13
-
Lecture6.1
-
Lecture6.2
-
Lecture6.3
-
Lecture6.4
-
Lecture6.5
-
Lecture6.6
-
Lecture6.7
-
Lecture6.8
-
Lecture6.9
-
Lecture6.10
-
Lecture6.11
-
Lecture6.12
-
Lecture6.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं नायिका ‘शकुनतला चरितम् -Class 8
शकुन्तला चरितम्
शकुन्तला कालिदासस्य सर्वस्व भूतस्य अभिज्ञानशाकुन्तलस्य प्रधान नायिका अस्ति| अभिज्ञानशाकुन्तले शकुन्तला बाल्यतारुपवती कन्येव चित्रिता अस्ति | यद्यपि नाट्यशास्त्रियेषु ग्रन्थेषु नायिकागुणानां प्रतिपादनं नैव कृतमस्ति तथापि नायकगुणा एव प्रायो नायिका स्वपि द्रष्टव्या इति नेतृसामान्यगुणा:- मधुरता (प्रियदर्शनता) त्याग:, दक्षता, प्रियम्वदता, रूढवंशता, स्थिरता, युवावस्था, इत्यादय: सर्वे गुणा: परिगणनीया: | शकुन्तला अलौकिकसौन्दर्य शालिन्य अस्ति | तस्या: शारीरिकं सौन्दर्य दर्शमेव राजा तत्प्रेमपाशपतितो जात: | शकुन्तला येन नदृष्टा तस्य चक्षुरेव निष्फ़लं इति राज्ञो निर्णय: |
अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला प्रकृति पुत्र्यस्ति | अतएव प्रकृत्या सह तस्या: तादात्म्यम् अस्ति| सा प्रकृतिं स्वात्मन: पृथक् न मन्यते | लता: तस्या: भगिन्य: सन्ति – आश्रमवृक्षेषु तस्याः तथा प्रेम अस्ति यथा सा तेभ्यः पयों दत्त्वैव जलं पिबति तथा प्रियमण्डनापि – स्नेहेन पल्लवं नादत्ते ।
पातुं न प्रथमं व्यवस्यति जलं यूष्मास्वसिक्तेषु या,
नादत्ते प्रियमण्डनापि भवतां स्नेहेन, या पल्लवम् ॥
तस्याः प्रकृत्या सह घनिष्ठतर: सम्बन्धोऽस्ति |शकुन्तला सुशील स्वभाव अस्ति । राजानं दृष्ट्वा तन्मनसि कामविकारो जायते, किन्तु स्वकीयां काम – वेदनामन्तत सा गोपायति, संख्यावपि न कथयति । शकुन्तला लज्जाशीला अस्ति । प्रथम अड्के यदा राजा तस्याः रुपं प्रशंसति तदा सा सलज्जमधोमुखी तिष्ठति यदा प्रियम्वदा तस्याः विवाह परिचर्या करोति तदा सा ततोऽन्यद् गन्तुम् इच्छति ।
शकुन्तला सरलस्वभावा नायिकाऽस्ति । यदा सख्यौ तस्याः परिहासं कुरुतः। शकुन्तला पति परायणा अस्ति । तस्याः मनः सर्वदा पति पार्श्वे एव भ्रमति | गान्धर्व विवाहितायां तस्यां गते च राजानि शकुन्तला निरन्तरं पतिगतमेव चिन्तयति, यत् परिणामेन सा दुर्वाससः शाप भाजनं जात । राज्ञा दुष्यन्तेन निराहता सा कण्वशिष्ययोः अनुगमनं करोति|
शकुन्तला पुण्यजनान् प्रति सम अधिकम् आदर वत्यस्ति | सा स्वतन्त्रा न अस्ति, गुरुजन परवश अस्तीति सा सम्यक जानाति । शकुन्तलाया: चरित्र नहि केवल संस्कृत साहित्ये एव, अपितु विश्वसाहित्य आदर्शपूर्णम् अस्ति । अस्या चरित्रं पाश्चात्यैः अपि विद्वद्भि: मुक्तकण्ठेन प्रशंस्यत इति ।