-
1st Year BA Hons/ Shastri Syllabus 84
BA Hons. Sanskrit or Shastri 1st year Subject wise Chapters, notes and videos are here . students can study online as per their time .this is the best feature of our college that we give this opportunity to the students who which to study online.
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.9
-
Lecture1.10
-
Lecture1.1130 min
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.16
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
Lecture1.22
-
Lecture1.23
-
Lecture1.2430 min
-
Lecture1.2530 min
-
Lecture1.26
-
Lecture1.2730 min
-
Lecture1.2830 min
-
Lecture1.2945 min
-
Lecture1.30
-
Lecture1.31
-
Lecture1.32
-
Lecture1.33
-
Lecture1.34
-
Lecture1.35
-
Lecture1.36
-
Lecture1.37
-
Lecture1.38
-
Lecture1.39
-
Lecture1.40
-
Lecture1.41
-
Lecture1.42
-
Lecture1.4330 min
-
Lecture1.4430 min
-
Lecture1.4530 min
-
Lecture1.4630 min
-
Lecture1.4730 min
-
Lecture1.4830 min
-
Lecture1.4930 min
-
Lecture1.5030 min
-
Lecture1.5130 min
-
Lecture1.5230 min
-
Lecture1.5330 min
-
Lecture1.5430 min
-
Lecture1.5530 min
-
Lecture1.5630 min
-
Lecture1.5730 min
-
Lecture1.58
-
Lecture1.59
-
Lecture1.60
-
Lecture1.6130 min
-
Lecture1.62
-
Lecture1.6330 min
-
Lecture1.6430 min
-
Lecture1.6540 min
-
Lecture1.6640 min
-
Lecture1.6740 min
-
Lecture1.6840 min
-
Lecture1.6940 min
-
Lecture1.7040 min
-
Lecture1.7140 min
-
Lecture1.7240 min
-
Lecture1.73
-
Lecture1.7440 min
-
Lecture1.7540 min
-
Lecture1.76
-
Lecture1.7730 min
-
Lecture1.7840 min
-
Lecture1.7940 min
-
Lecture1.8040 min
-
Lecture1.8140 min
-
Lecture1.8230 min
-
Lecture1.8330 min
-
Lecture1.8430 min
-
-
शास्त्री 2nd Year 13
विषय - संस्कृत साहित्य
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.11
-
Lecture2.12
-
Lecture2.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं नायिका ‘शकुनतला चरितम् -Class 8
शकुन्तला चरितम्
शकुन्तला कालिदासस्य सर्वस्व भूतस्य अभिज्ञानशाकुन्तलस्य प्रधान नायिका अस्ति| अभिज्ञानशाकुन्तले शकुन्तला बाल्यतारुपवती कन्येव चित्रिता अस्ति | यद्यपि नाट्यशास्त्रियेषु ग्रन्थेषु नायिकागुणानां प्रतिपादनं नैव कृतमस्ति तथापि नायकगुणा एव प्रायो नायिका स्वपि द्रष्टव्या इति नेतृसामान्यगुणा:- मधुरता (प्रियदर्शनता) त्याग:, दक्षता, प्रियम्वदता, रूढवंशता, स्थिरता, युवावस्था, इत्यादय: सर्वे गुणा: परिगणनीया: | शकुन्तला अलौकिकसौन्दर्य शालिन्य अस्ति | तस्या: शारीरिकं सौन्दर्य दर्शमेव राजा तत्प्रेमपाशपतितो जात: | शकुन्तला येन नदृष्टा तस्य चक्षुरेव निष्फ़लं इति राज्ञो निर्णय: |
अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला प्रकृति पुत्र्यस्ति | अतएव प्रकृत्या सह तस्या: तादात्म्यम् अस्ति| सा प्रकृतिं स्वात्मन: पृथक् न मन्यते | लता: तस्या: भगिन्य: सन्ति – आश्रमवृक्षेषु तस्याः तथा प्रेम अस्ति यथा सा तेभ्यः पयों दत्त्वैव जलं पिबति तथा प्रियमण्डनापि – स्नेहेन पल्लवं नादत्ते ।
पातुं न प्रथमं व्यवस्यति जलं यूष्मास्वसिक्तेषु या,
नादत्ते प्रियमण्डनापि भवतां स्नेहेन, या पल्लवम् ॥
तस्याः प्रकृत्या सह घनिष्ठतर: सम्बन्धोऽस्ति |शकुन्तला सुशील स्वभाव अस्ति । राजानं दृष्ट्वा तन्मनसि कामविकारो जायते, किन्तु स्वकीयां काम – वेदनामन्तत सा गोपायति, संख्यावपि न कथयति । शकुन्तला लज्जाशीला अस्ति । प्रथम अड्के यदा राजा तस्याः रुपं प्रशंसति तदा सा सलज्जमधोमुखी तिष्ठति यदा प्रियम्वदा तस्याः विवाह परिचर्या करोति तदा सा ततोऽन्यद् गन्तुम् इच्छति ।
शकुन्तला सरलस्वभावा नायिकाऽस्ति । यदा सख्यौ तस्याः परिहासं कुरुतः। शकुन्तला पति परायणा अस्ति । तस्याः मनः सर्वदा पति पार्श्वे एव भ्रमति | गान्धर्व विवाहितायां तस्यां गते च राजानि शकुन्तला निरन्तरं पतिगतमेव चिन्तयति, यत् परिणामेन सा दुर्वाससः शाप भाजनं जात । राज्ञा दुष्यन्तेन निराहता सा कण्वशिष्ययोः अनुगमनं करोति|
शकुन्तला पुण्यजनान् प्रति सम अधिकम् आदर वत्यस्ति | सा स्वतन्त्रा न अस्ति, गुरुजन परवश अस्तीति सा सम्यक जानाति । शकुन्तलाया: चरित्र नहि केवल संस्कृत साहित्ये एव, अपितु विश्वसाहित्य आदर्शपूर्णम् अस्ति । अस्या चरित्रं पाश्चात्यैः अपि विद्वद्भि: मुक्तकण्ठेन प्रशंस्यत इति ।