-
u0938u0902u0938u094du0915u0943u0924 u0938u093eu0939u093fu0924u094du092f BA Shastri 1st year
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .1)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .2)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .3)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .4)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .5)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .6)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .7)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .8)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .9)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .10)
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .11)
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .12)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .13)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .14)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .15)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .16)
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .17)
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .18)
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .19) लघु प्रश्न- उत्तर
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .12)
30 minutes
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .19) लघु प्रश्न- उत्तर
-
(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .1)
-
English 1st Year
-
English Chronicles of Time ( Death not be Proud) 2.1
30 minutes
-
English Chronicles of Time ( Death not be Proud) 2.2
30 minutes
-
English Chronicles of Time ( Death not be Proud) 2.3
30 minutes
-
English Chronicles of Time ( Death not be Proud) 2.4
-
English Chronicles of Time ( On his Blindness) 2.5
30 minutes
-
English Chronicles of Time (On His Blindness ) 2.6
30 minutes
-
English Chronicles of Time ( On His Blindness) 2.7
-
English Chronicles of Time ( On His Blindness) 2.8
30 minutes
-
English Chronicles of Time ( The Little Black Boy) 2.9
45 minutes
-
English Chronicles of Time ( The Little Black Boy) 2.10
-
English Chronicles of Time ( The Little Black Boy) 2.9
30 minutes
-
English Chronicles of Time
-
English Chronicles of Time
-
English Chronicles of Time
-
English Chronicles of Time
-
English Chronicles of Time
-
English Chronicles of Time
-
English Chronicles of Time ( Death not be Proud) 2.1
-
u0938u0902u0938u094du0915u0943u0924 u0938u093eu0939u093fu0924u094du092f (BOOK 2) BA Shastri 1st Year
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-1
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-2
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-3
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-4
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-5
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-6
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-7
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-8
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-9
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-10
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-11
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-12
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-13
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-14
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-15
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-16
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-17
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-18
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-19
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-20
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-21
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-1
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-2
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-14
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-21
30 minutes
-
संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-1
-
History BA Shastri 1st Year
-
History -इतिहास 1
40 minutes
-
History -इतिहास 2
40 minutes
-
History -इतिहास 3
40 minutes
-
History -इतिहास 4
40 minutes
-
History -इतिहास 5
40 minutes
-
History -इतिहास 6
40 minutes
-
History -इतिहास 7
40 minutes
-
History -इतिहास 8
40 minutes
-
History -इतिहास 9
-
History -इतिहास 10
40 minutes
-
History -इतिहास 11
40 minutes
-
History -इतिहास 12
-
History -इतिहास 13
30 minutes
-
History -इतिहास 14
40 minutes
-
History -इतिहास 15
40 minutes
-
History -इतिहास 16
40 minutes
-
History -इतिहास 17
40 minutes
-
History -इतिहास 18
30 minutes
-
History -इतिहास 19
30 minutes
-
History–इतिहास 20
30 minutes
-
History -इतिहास 11
40 minutes
-
History -इतिहास 16
40 minutes
-
History -इतिहास 17
40 minutes
-
History -इतिहास 18
30 minutes
-
History -इतिहास 1
-
Hindi Shastri 1st Year
-
हिन्दी सामान्य व्याकरण Chp 1 – संज्ञा की परिभाषा व भेद
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 2 कारक की परिभाषा व भेद
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 3 विराम चिह्न की परिभाषा व भेद
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 4 सर्वनाम की परिभाषा
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 5 समास की परिभाषा व भेद
-
हिन्दी सामान्य व्याकरण Chp 6 क्रिया की परिभाषा व भेद-प्रभेद
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 7 शब्द की परिभाषा
30 minutes
-
हिन्दी सामान्य व्याकरण Chp 1 – संज्ञा की परिभाषा व भेद
-
u0938u0902u0938u094du0915u0943u0924 u0938u093eu0939u093fu0924u094du092f BA Shatri 2nd Year
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 1
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 2
40 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 3
40 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 4
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 5
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 6
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 7
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं नायिका ‘शकुनतला चरितम् -Class 8
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं (महर्षिकण्वचरितम् )-Class 9
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं (अम्बिकादतव्यास: परिचय )-Class 10
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं ( बाणभट्टचरितम् )-Class 11
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं ( भवभूति परिचय )-Class 12
30 minutes
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं ( भारवि परिचय )-Class 13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 1
संस्कृत साहित्य अभिज्ञानशाकुन्तलं नायिका ‘शकुनतला चरितम् -Class 8
शकुन्तला चरितम्
शकुन्तला कालिदासस्य सर्वस्व भूतस्य अभिज्ञानशाकुन्तलस्य प्रधान नायिका अस्ति| अभिज्ञानशाकुन्तले शकुन्तला बाल्यतारुपवती कन्येव चित्रिता अस्ति | यद्यपि नाट्यशास्त्रियेषु ग्रन्थेषु नायिकागुणानां प्रतिपादनं नैव कृतमस्ति तथापि नायकगुणा एव प्रायो नायिका स्वपि द्रष्टव्या इति नेतृसामान्यगुणा:- मधुरता (प्रियदर्शनता) त्याग:, दक्षता, प्रियम्वदता, रूढवंशता, स्थिरता, युवावस्था, इत्यादय: सर्वे गुणा: परिगणनीया: | शकुन्तला अलौकिकसौन्दर्य शालिन्य अस्ति | तस्या: शारीरिकं सौन्दर्य दर्शमेव राजा तत्प्रेमपाशपतितो जात: | शकुन्तला येन नदृष्टा तस्य चक्षुरेव निष्फ़लं इति राज्ञो निर्णय: |
अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला प्रकृति पुत्र्यस्ति | अतएव प्रकृत्या सह तस्या: तादात्म्यम् अस्ति| सा प्रकृतिं स्वात्मन: पृथक् न मन्यते | लता: तस्या: भगिन्य: सन्ति – आश्रमवृक्षेषु तस्याः तथा प्रेम अस्ति यथा सा तेभ्यः पयों दत्त्वैव जलं पिबति तथा प्रियमण्डनापि – स्नेहेन पल्लवं नादत्ते ।
पातुं न प्रथमं व्यवस्यति जलं यूष्मास्वसिक्तेषु या,
नादत्ते प्रियमण्डनापि भवतां स्नेहेन, या पल्लवम् ॥
तस्याः प्रकृत्या सह घनिष्ठतर: सम्बन्धोऽस्ति |शकुन्तला सुशील स्वभाव अस्ति । राजानं दृष्ट्वा तन्मनसि कामविकारो जायते, किन्तु स्वकीयां काम – वेदनामन्तत सा गोपायति, संख्यावपि न कथयति । शकुन्तला लज्जाशीला अस्ति । प्रथम अड्के यदा राजा तस्याः रुपं प्रशंसति तदा सा सलज्जमधोमुखी तिष्ठति यदा प्रियम्वदा तस्याः विवाह परिचर्या करोति तदा सा ततोऽन्यद् गन्तुम् इच्छति ।
शकुन्तला सरलस्वभावा नायिकाऽस्ति । यदा सख्यौ तस्याः परिहासं कुरुतः। शकुन्तला पति परायणा अस्ति । तस्याः मनः सर्वदा पति पार्श्वे एव भ्रमति | गान्धर्व विवाहितायां तस्यां गते च राजानि शकुन्तला निरन्तरं पतिगतमेव चिन्तयति, यत् परिणामेन सा दुर्वाससः शाप भाजनं जात । राज्ञा दुष्यन्तेन निराहता सा कण्वशिष्ययोः अनुगमनं करोति|
शकुन्तला पुण्यजनान् प्रति सम अधिकम् आदर वत्यस्ति | सा स्वतन्त्रा न अस्ति, गुरुजन परवश अस्तीति सा सम्यक जानाति । शकुन्तलाया: चरित्र नहि केवल संस्कृत साहित्ये एव, अपितु विश्वसाहित्य आदर्शपूर्णम् अस्ति । अस्या चरित्रं पाश्चात्यैः अपि विद्वद्भि: मुक्तकण्ठेन प्रशंस्यत इति ।