-
1st Year BA Hons/ Shastri Syllabus 84
BA Hons. Sanskrit or Shastri 1st year Subject wise Chapters, notes and videos are here . students can study online as per their time .this is the best feature of our college that we give this opportunity to the students who which to study online.
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.9
-
Lecture1.10
-
Lecture1.1130 min
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.16
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
Lecture1.22
-
Lecture1.23
-
Lecture1.2430 min
-
Lecture1.2530 min
-
Lecture1.26
-
Lecture1.2730 min
-
Lecture1.2830 min
-
Lecture1.2945 min
-
Lecture1.30
-
Lecture1.31
-
Lecture1.32
-
Lecture1.33
-
Lecture1.34
-
Lecture1.35
-
Lecture1.36
-
Lecture1.37
-
Lecture1.38
-
Lecture1.39
-
Lecture1.40
-
Lecture1.41
-
Lecture1.42
-
Lecture1.4330 min
-
Lecture1.4430 min
-
Lecture1.4530 min
-
Lecture1.4630 min
-
Lecture1.4730 min
-
Lecture1.4830 min
-
Lecture1.4930 min
-
Lecture1.5030 min
-
Lecture1.5130 min
-
Lecture1.5230 min
-
Lecture1.5330 min
-
Lecture1.5430 min
-
Lecture1.5530 min
-
Lecture1.5630 min
-
Lecture1.5730 min
-
Lecture1.58
-
Lecture1.59
-
Lecture1.60
-
Lecture1.6130 min
-
Lecture1.62
-
Lecture1.6330 min
-
Lecture1.6430 min
-
Lecture1.6540 min
-
Lecture1.6640 min
-
Lecture1.6740 min
-
Lecture1.6840 min
-
Lecture1.6940 min
-
Lecture1.7040 min
-
Lecture1.7140 min
-
Lecture1.7240 min
-
Lecture1.73
-
Lecture1.7440 min
-
Lecture1.7540 min
-
Lecture1.76
-
Lecture1.7730 min
-
Lecture1.7840 min
-
Lecture1.7940 min
-
Lecture1.8040 min
-
Lecture1.8140 min
-
Lecture1.8230 min
-
Lecture1.8330 min
-
Lecture1.8430 min
-
-
शास्त्री 2nd Year 13
विषय - संस्कृत साहित्य
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.11
-
Lecture2.12
-
Lecture2.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 7
सङ्केत:- आपरितोषाद् ………………………………………………………. चेत: |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र पात्राणां सावधानतोपदेशार्थमुक्ते सति सुविदितप्रयोगतयाऽऽर्यस्य न किमपि परिहास्यते इति नाट्योत्तरिते सूत्र धारमुखेनभूतार्थं कथयति|
अन्वय:- विदुषाम् आपरितोषात् प्रयोगविज्ञानं साधु न मन्ये शिक्षितानां बलवद् अपि चेत: आत्मनि अप्रत्ययम् |
व्याख्या:- विदुषाम् – विज्ञानम्, आपरितोषात् – यावत् सन्तोषो न स्यात्, प्रयोगस्य – नाट्यविधानस्य, विज्ञानं – चातुर्य, साधु – उत्तमम् इति सम्यक्, न मन्ये – न स्वीकरोमि, शिक्षितानां – विदितवेदितव्यानां, बलवद् – दृढम्, चेत: – हृदयम्, आत्मनि – स्वस्मिन्, न – नास्ति |
अनुवाद:- विद्वानों के सन्तोष तक (अर्थात् जब तक विद्वान् सन्तुष्ट न हो जायें तब तक) मैं अपने अभिनवकौशल को ठीक (सफ़ल) नहीं मानता (क्योंकि) अत्यधिक शिक्षित लोगों का भी चित्त (मन) अपने ऊपर विश्वासरहित होता है अर्थात् वे अपने ज्ञान के विषय में पूर्णत: विश्वस्त नहीं हो पाते |)
भावार्थ:- सामाजिकानां विदुषां परितोष एव प्रयोगस्य साधुत्वेविश्वासं जनयति| तथा च सुशिक्षितस्य अपि नटस्य आत्मन: प्रयोगे सामाजिक परितोषम् अन्तरा विश्वासो न भवतीति भाव: |