-
संस्कृत साहित्य BA Shastri 1st year 21
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.930 min
-
Lecture1.10
-
Lecture1.11
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.1630 min
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
-
English 1st Year 17
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.1130 min
-
Lecture2.12
-
Lecture2.1330 min
-
Lecture2.14
-
Lecture2.1545 min
-
Lecture2.1630 min
-
Lecture2.1730 min
-
-
संस्कृत साहित्य (BOOK 2) BA Shastri 1st Year 25
-
Lecture3.1
-
Lecture3.2
-
Lecture3.3
-
Lecture3.4
-
Lecture3.5
-
Lecture3.6
-
Lecture3.7
-
Lecture3.8
-
Lecture3.930 min
-
Lecture3.1030 min
-
Lecture3.1130 min
-
Lecture3.1230 min
-
Lecture3.1330 min
-
Lecture3.1430 min
-
Lecture3.1530 min
-
Lecture3.1630 min
-
Lecture3.1730 min
-
Lecture3.1830 min
-
Lecture3.1930 min
-
Lecture3.2030 min
-
Lecture3.2130 min
-
Lecture3.2230 min
-
Lecture3.2330 min
-
Lecture3.2430 min
-
Lecture3.2530 min
-
-
History BA Shastri 1st Year 24
-
Lecture4.140 min
-
Lecture4.240 min
-
Lecture4.340 min
-
Lecture4.440 min
-
Lecture4.540 min
-
Lecture4.640 min
-
Lecture4.740 min
-
Lecture4.840 min
-
Lecture4.9
-
Lecture4.1040 min
-
Lecture4.1140 min
-
Lecture4.1240 min
-
Lecture4.13
-
Lecture4.1430 min
-
Lecture4.1540 min
-
Lecture4.1640 min
-
Lecture4.1740 min
-
Lecture4.1840 min
-
Lecture4.1940 min
-
Lecture4.2040 min
-
Lecture4.2130 min
-
Lecture4.2230 min
-
Lecture4.2330 min
-
Lecture4.2430 min
-
-
Hindi Shastri 1st Year 7
-
Lecture5.1
-
Lecture5.2
-
Lecture5.3
-
Lecture5.430 min
-
Lecture5.5
-
Lecture5.630 min
-
Lecture5.730 min
-
-
संस्कृत साहित्य BA Shatri 2nd Year 13
-
Lecture6.1
-
Lecture6.2
-
Lecture6.3
-
Lecture6.4
-
Lecture6.5
-
Lecture6.6
-
Lecture6.7
-
Lecture6.8
-
Lecture6.9
-
Lecture6.10
-
Lecture6.11
-
Lecture6.12
-
Lecture6.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 3
इदं किलव्याजमनोहरं वपुस्तप: क्षमं साधयितुं य इच्छति |
ध्रुवं स नीलोत्पलधारया शमिलतां द्देत्तुमृषिर्व्यवस्यति||
सङ्केत:- इदं …………………………………………………………………………………. वस्यति |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र राजा दुष्यन्त: यदा सखीभ्यां सह आश्रमवृक्षकान् सिञ्चन्ति शकुन्तलां ददर्श तदा तस्या: सौन्दर्येण प्रभावित: समहर्षिणं कण्वम् उपालभते |
अन्वय:- य: इदं किल अव्याजमनोहरं वपु: तप: क्षमं साधयितुम् इच्छति स: ऋषि: ध्रुवं नीलोत्पल पत्रधारया शमिलतां द्देतुं वयवस्यति|
व्याख्या:- य: – ऋषि:, इदं – पुरतो दृश्यमानं, अव्याज – स्वाभाविक, मनोहरं – सुन्दरं, वपु: – शरीरं, तपस: – तपस्याया:, क्षमं – सहनयोग्यं, साधयितुम् – निर्मातुम्, इच्छति – वाञ्छति, ध्रुवं – निश्चयमेव, नीलोत्पलस्य – नीलकमलस्य, पत्रस्य – पर्णस्य, धारया – तन्नाम्नीं, द्देतुं – कर्त्तयितुं, वयवस्यति – उद्योगं करोति|
अनुवाद:- जो ऋषि (कण्व) सहज सुन्दर (किसी कृत्रिम साधन के बिना सुन्दर) (शकुन्तला के) शरीर को तपस्या करने के योग्य बनाना चाहते हैं, वे निश्चय ही नील-कमल के पत्ते की धार (अग्र भाग) से शमी (वृक्ष) की लता को काटने का प्रयत्न कर रहे हैं|
भावार्थ:- ऋषि: पुरतो दृश्यमानं स्वाभाविक सुन्दरं शरीरं तपस्याया: सहनयोग्यं निर्मातुं वाञ्छति निश्चयमेव नीलकमलस्य पर्णस्य तन्नाम्नीं कर्त्तयितुं उद्योगं करोति|