-
1st Year BA Hons/ Shastri Syllabus 84
BA Hons. Sanskrit or Shastri 1st year Subject wise Chapters, notes and videos are here . students can study online as per their time .this is the best feature of our college that we give this opportunity to the students who which to study online.
-
Lecture1.1
-
Lecture1.2
-
Lecture1.3
-
Lecture1.4
-
Lecture1.530 min
-
Lecture1.630 min
-
Lecture1.730 min
-
Lecture1.830 min
-
Lecture1.9
-
Lecture1.10
-
Lecture1.1130 min
-
Lecture1.1230 min
-
Lecture1.1330 min
-
Lecture1.1430 min
-
Lecture1.1530 min
-
Lecture1.16
-
Lecture1.17
-
Lecture1.18
-
Lecture1.19
-
Lecture1.20
-
Lecture1.21
-
Lecture1.22
-
Lecture1.23
-
Lecture1.2430 min
-
Lecture1.2530 min
-
Lecture1.26
-
Lecture1.2730 min
-
Lecture1.2830 min
-
Lecture1.2945 min
-
Lecture1.30
-
Lecture1.31
-
Lecture1.32
-
Lecture1.33
-
Lecture1.34
-
Lecture1.35
-
Lecture1.36
-
Lecture1.37
-
Lecture1.38
-
Lecture1.39
-
Lecture1.40
-
Lecture1.41
-
Lecture1.42
-
Lecture1.4330 min
-
Lecture1.4430 min
-
Lecture1.4530 min
-
Lecture1.4630 min
-
Lecture1.4730 min
-
Lecture1.4830 min
-
Lecture1.4930 min
-
Lecture1.5030 min
-
Lecture1.5130 min
-
Lecture1.5230 min
-
Lecture1.5330 min
-
Lecture1.5430 min
-
Lecture1.5530 min
-
Lecture1.5630 min
-
Lecture1.5730 min
-
Lecture1.58
-
Lecture1.59
-
Lecture1.60
-
Lecture1.6130 min
-
Lecture1.62
-
Lecture1.6330 min
-
Lecture1.6430 min
-
Lecture1.6540 min
-
Lecture1.6640 min
-
Lecture1.6740 min
-
Lecture1.6840 min
-
Lecture1.6940 min
-
Lecture1.7040 min
-
Lecture1.7140 min
-
Lecture1.7240 min
-
Lecture1.73
-
Lecture1.7440 min
-
Lecture1.7540 min
-
Lecture1.76
-
Lecture1.7730 min
-
Lecture1.7840 min
-
Lecture1.7940 min
-
Lecture1.8040 min
-
Lecture1.8140 min
-
Lecture1.8230 min
-
Lecture1.8330 min
-
Lecture1.8430 min
-
-
शास्त्री 2nd Year 13
विषय - संस्कृत साहित्य
-
Lecture2.1
-
Lecture2.2
-
Lecture2.3
-
Lecture2.4
-
Lecture2.5
-
Lecture2.6
-
Lecture2.7
-
Lecture2.8
-
Lecture2.9
-
Lecture2.10
-
Lecture2.11
-
Lecture2.12
-
Lecture2.13
-
संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 3
इदं किलव्याजमनोहरं वपुस्तप: क्षमं साधयितुं य इच्छति |
ध्रुवं स नीलोत्पलधारया शमिलतां द्देत्तुमृषिर्व्यवस्यति||
सङ्केत:- इदं …………………………………………………………………………………. वस्यति |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र राजा दुष्यन्त: यदा सखीभ्यां सह आश्रमवृक्षकान् सिञ्चन्ति शकुन्तलां ददर्श तदा तस्या: सौन्दर्येण प्रभावित: समहर्षिणं कण्वम् उपालभते |
अन्वय:- य: इदं किल अव्याजमनोहरं वपु: तप: क्षमं साधयितुम् इच्छति स: ऋषि: ध्रुवं नीलोत्पल पत्रधारया शमिलतां द्देतुं वयवस्यति|
व्याख्या:- य: – ऋषि:, इदं – पुरतो दृश्यमानं, अव्याज – स्वाभाविक, मनोहरं – सुन्दरं, वपु: – शरीरं, तपस: – तपस्याया:, क्षमं – सहनयोग्यं, साधयितुम् – निर्मातुम्, इच्छति – वाञ्छति, ध्रुवं – निश्चयमेव, नीलोत्पलस्य – नीलकमलस्य, पत्रस्य – पर्णस्य, धारया – तन्नाम्नीं, द्देतुं – कर्त्तयितुं, वयवस्यति – उद्योगं करोति|
अनुवाद:- जो ऋषि (कण्व) सहज सुन्दर (किसी कृत्रिम साधन के बिना सुन्दर) (शकुन्तला के) शरीर को तपस्या करने के योग्य बनाना चाहते हैं, वे निश्चय ही नील-कमल के पत्ते की धार (अग्र भाग) से शमी (वृक्ष) की लता को काटने का प्रयत्न कर रहे हैं|
भावार्थ:- ऋषि: पुरतो दृश्यमानं स्वाभाविक सुन्दरं शरीरं तपस्याया: सहनयोग्यं निर्मातुं वाञ्छति निश्चयमेव नीलकमलस्य पर्णस्य तन्नाम्नीं कर्त्तयितुं उद्योगं करोति|